A 1387-27 Tripurasundarīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1387/27
Title: Tripurasundarīstotra
Dimensions: 22.4 x 10.4 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3193
Remarks:


Reel No. A 1387-27 Inventory No. 104457

Title Tripurasundarīstotra

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.4 x 10.4 cm

Folios 8

Lines per Folio 7–8

Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 6/3193

Manuscript Features

mahātripurasundarīdevyāḥ triśatīsotram patra -8

Excerpts

Beginning

oṁ namaḥ śrīrājarājeśvarīmahātripurasundaryyai ||     ||

śrīdevy uvāca ||

devadeva mahādeva bhaktānugrahakāraka ||

tvattaḥ śrutam mayā sarvaṃ rahasyātirahasyakaṃ ||

idānīṃ śrotum icchāmi †trśatī†stotram uttamaṃ ||

yena sarvārthasiddhiḥ syān tan me vada dayānidhe || (fol. 1v1–3)

End

ajñātvā stotrarājaṃ hi ṣodaśī(!) japate dhamaḥ ||

alpāyuḥ sa bhavet sadyo devatāśāpam āpnuyān(!) ||

iha loke daridraḥ syād ante narakabhāg bhavet ||

tasmāt sarvaprayatnena paṭhanīyaṃ ca sarvadā ||     ||     || (fol. 8v2–4)

Colophon

iti śrīrudrayāmale śivapārvatīsamvāde śrīmahātripurasundarīdevyāḥ †triśatī†stotraṃ sampūrṇaṃ śubhaṃ

japaṣoḍākṣarīmaṃtra[ḥ] ||

oṁ śrīṁ hrīṁ klīṁ aiṁ sauṁḥ oṁ hrīṁ śrīṁ ka e (i) la hrīṁ ha sakala hrīṁ sa[[ha]]kala hrīṁ sauḥ aiṃ klīṁ hrīṁ śrīṁ svāhā ||    || (fol. 8v5–7)

Microfilm Details

Reel No. A 1387/27

Date of Filming 18-06-1990

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 04-04-2009

Bibliography